श्रीबगलामुखी-दिग्बन्धन-रक्षा-स्तोत्रम्

श्रीगणेशाय नमः ।
ब्रह्मास्त्रं प्रवक्ष्यामि बगलां नारदसेविताम् ।
देवगन्धर्वयक्षादि सेवितपादपङ्कजाम् ॥
त्रैलोक्य-स्तम्भिनी विद्या सर्व-शत्रु-वशङ्करी ।
आकर्षणकरी, उच्चाटनकरी, विद्वेषणकरी,
जारणकरी, मारणकरी, जृम्भणकरी,
स्तम्भनकरी, ब्रह्मास्त्रेण सर्ववश्यं कुरु कुरु ।
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ह्रीं द्राविणि-द्राविणि, भ्रामिणि एहि एहि,
सर्वभूतान् उच्चाटय उच्चाटय,
सर्वदुष्टान् निवारय निवारय,
भूत-प्रेत-पिशाच-डाकिनी-शाकिनीः,
छिन्धि छिन्धि, खड्गेन भिन्धि भिन्धि,
मुद्गरेण सम्मारय सम्मारय,
दुष्टान् भक्षय भक्षय,
ससैन्यं भूपतिं कीलय कीलय,
मुखस्तम्भनं कुरु कुरु ।
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

आत्मरक्षा, ब्रह्मरक्षा, विष्णुरक्षा, रुद्ररक्षा,
इन्द्ररक्षा, अग्निरक्षा, यमरक्षा, नैर्ऋतरक्षा,
वरुणरक्षा, वायुरक्षा, कुबेररक्षा,
ईशानरक्षा, सर्वरक्षा,
भुत-प्रेत-पिशाच-डाकिनी-शाकिनी-रक्षा,
अग्नि-वैताल-रक्षा, गण-गन्धर्व-रक्षा,
तस्मात् सर्व-रक्षां कुरु-कुरु,
व्याघ्र-गज-सिंह-रक्षा,
रण-तस्कर-रक्षा, तस्मात् सर्वं बन्धयामि ।
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ह्रीं भो बगलामुखि, सर्वदुष्टानां वाचं,
मुखं, पदं, स्तम्भय, जिह्वां कीलय,
बुद्धिं विनाशय, ह्रीं ॐ स्वाहा ।

ॐ ऐं ह्रीं श्रीं बगलामुखि एहि एहि पूर्वदिशायां बन्धय बन्धय,
इन्द्रस्य मुखं स्तम्भय स्तम्भय,
इन्द्रशस्त्रं निवारय निवारय,
सर्वसैन्यं कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं वश्यं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं पीताम्बरे एहि एहि,
अग्निदिशायां बन्धय बन्धय,
अग्निमुखं स्तम्भय स्तम्भय,
अग्निशस्त्रं निवारय निवारय,
सर्वसैन्यं कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं अग्निस्तम्भं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं महिषमर्दिनि,
एहि एहि दक्षिणदिशायां,
बन्धय बन्धय यमस्य मुखं स्तम्भय स्तम्भय,
यमशस्त्रं निवारय निवारय,
सर्वसैन्यं कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं हृज्जृम्भणं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं चण्डिके,
एहि एहि नैर्ऋत्यदिशायां बन्धय बन्धय,
नैर्ऋत्यमुखं स्तम्भय स्तम्भय,
नैर्ऋत्यशस्त्रं निवारय निवारय,
सर्वसैन्यं कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं वश्यं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं करालनयने,
एहि एहि पश्चिमदिशायां बन्धय बन्धय,
वरुणमुखं स्तम्भय स्तम्भय,
वरुणशस्त्रं निवारय निवारय,
सर्वसैन्यं कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं वश्यं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं कालिके,
एहि एहि वायव्यदिशायां,
बन्धय बन्धय वायुमुखं,
स्तम्भय स्तम्भय वायुशस्त्रं,
निवारय निवारय सर्वसैन्यं, कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं वश्यं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं महा-त्रिपुर-सुन्दरि,
एहि एहि उत्तरदिशायां,
बन्धय बन्धय कुबेरमुखं,
स्तम्भय स्तम्भय कुबेरशस्त्रं,
निवारय निवारय सर्वसैन्यं, कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं वश्यं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं महा-भैरवि,
एहि एहि ईशानदिशायां,
बन्धय बन्धय ईशानमुखं,
स्तम्भय स्तम्भय ईशानशस्त्रं,
निवारय निवारय सर्वसैन्यं, कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं वश्यं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं गांगेश्वरि,
एहि एहि ऊर्ध्वदिशायां,
बन्धय बन्धय ब्रह्माणं चतुर्मुखमुखं,
स्तम्भय स्तम्भय ब्रह्मशस्त्रं,
निवारय निवारय सर्वसैन्यं, कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं वश्यं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं ललितादेवि,
एहि एहि अन्तरिक्षदिशायां,
बन्धय बन्धय विष्णुमुखं,
स्तम्भय स्तम्भय विष्णुशस्त्रं,
निवारय निवारय सर्वसैन्यं, कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं वश्यं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं चक्रधारिणि,
एहि एहि अधोदिशायां,
बन्धय बन्धय वासुकिमुखं,
स्तम्भय स्तम्भय वासुकिशस्त्रं,
निवारय निवारय सर्वसैन्यं, कीलय कीलय,
पच पच, मथ मथ, मर्दय मर्दय,
ॐ ह्रीं वश्यं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

दुष्टमन्त्रं दुष्टयन्त्रं दुष्टपुरुषं बन्धयामि,
शिखां बन्ध, ललाटं बन्ध, भ्रुवौ बन्ध,
नेत्रे बन्ध, कर्णौ बन्ध, नासां बन्ध,
ओष्ठौ बन्ध, अधरं बन्ध, जिह्वां बन्ध,
रसनां बन्ध, बुद्धिं बन्ध, कण्ठं बन्ध,
हृदयं बन्ध, कुक्षिं बन्ध, हस्तौ बन्ध,
नाभिं बन्ध, लिङ्गं बन्ध, गुह्यं बन्ध,
ऊरू बन्ध, जानुनी बन्ध, जङ्घे बन्ध,
गुल्फौ बन्ध, पादौ बन्ध,
स्वर्ग-मृत्यु-पातालं बन्ध बन्ध, रक्ष रक्ष,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं, ॐ ह्रीं बगलामुखि,
इन्द्राय, सुराधिपतये, ऐरावतवाहनाय,
श्वेतवर्णाय, वज्रहस्ताय, सपरिवाराय, एहि एहि,
मम विघ्नान् निरासय निरासय,
विभञ्जय विभञ्जय,
ॐ ह्रीं अमुकस्य मुखं स्तम्भय स्तम्भय,
ॐ ह्रीं अमुकस्य मुखं भेदय भेदय,
ॐ ह्रीं वश्यं कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं, ॐ ह्रीं बगलामुखि,
अग्नये, तेजोधिपतये, छागवाहनाय,
रक्तवर्णाय, शक्तिहस्ताय, सपरिवाराय,
एहि एहि, मम विघ्नान् विभञ्जय विभञ्जय,
ॐ ह्रीं अमुकस्य मुखं स्तम्भय स्तम्भय,
ॐ ह्रीं अमुकस्य मुखं भेदय भेदय,
ॐ ह्रीं वश्यं कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं, ॐ ह्रीं बगलामुखि, यमाय,
प्रेताधिपतये, महिषवाहनाय, कृष्णवर्णाय,
दण्डहस्ताय, सपरिवाराय, एहि एहि,
मम विघ्नान् विभञ्जय विभञ्जय,
ॐ ह्रीं अमुकस्य मुखं, स्तम्भय स्तम्भय
ॐ ह्रीं अमुकस्य मुखं, भेदय भेदय,
ॐ ह्रीं वश्यं कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं, ॐ ह्रीं बगलामुखि,
वरूणाय, जलाधिपतये, मकरवाहनाय,
श्वेतवर्णाय, पाशहस्ताय, सपरिवाराय,
एहि एहि, मम विघ्नान् विभञ्जय विभञ्जय,
ॐ ह्रीं अमुकस्य मुखं, स्तम्भय स्तम्भय
ॐ ह्रीं अमुकस्य मुखं भेदय भेदय,
ॐ ह्रीं वश्यं कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं, ॐ ह्रीं बगलामुखि,
वायव्याय, मृगवाहनाय, धूम्रवर्णाय,
ध्वजाहस्ताय, सपरिवाराय, एहि एहि,
मम विघ्नान् विभञ्जय विभञ्जय,
ॐ ह्रीं अमुकस्य मुखं, स्तम्भय स्तम्भय
ॐ ह्रीं अमुकस्य मुखं भेदय भेदय,
ॐ ह्रीं वश्यं कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं, ॐ ह्रीं बगलामुखि,
ईशानाय, भूताधिपतये, वृषवाहनाय,
कर्पूरवर्णाय, त्रिशूलहस्ताय, सपरिवाराय,
एहि एहि, मम विघ्नान् विभञ्जय विभञ्जय,
ॐ ह्रीं अमुकस्य मुखं, स्तम्भय स्तम्भय
ॐ ह्रीं अमुकस्य मुखं भेदय भेदय,
ॐ ह्रीं वश्यं कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं, ॐ ह्रीं बगलामुखि,
ब्रह्मणे, ऊर्ध्वदिग्लोकपालाधिपतये,
हंसवाहनाय, श्वेतवर्णाय, कमण्डलुहस्ताय,
सपरिवाराय, एहि एहि,
मम विघ्नान् विभञ्जय विभञ्जय,
ॐ ह्रीं अमुकस्य मुखं, स्तम्भय स्तम्भय
ॐ ह्रीं अमुकस्य मुखं भेदय भेदय,
ॐ ह्रीं वश्यं कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं, ॐ ह्रीं बगलामुखि,
वैष्णवीसहिताय, नागाधिपतये, गरुडवाहनाय,
श्यामवर्णाय, चक्रहस्ताय, सपरिवाराय,
एहि एहि, मम विघ्नान् विभञ्जय विभञ्जय,
ॐ ह्रीं अमुकस्य मुखं, स्तम्भय स्तम्भय,
ॐ ह्रीं अमुकस्य मुखं भेदय भेदय,
ॐ ह्रीं वश्यं कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं, ॐ ह्रीं बगलामुखि,
रविमण्डलमध्याद् अवतर अवतर,
सान्निध्यं कुरु कुरु ।
ॐ ऐं परमेश्वरीम्, आवाहयामि नमः ।
मम सान्निध्यं कुरु कुरु ।
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
बगले चतुर्भुजे, मुद्गरशरसंयुक्ते,
दक्षिणे जिह्वावज्रसंयुक्ते, वामे श्रीमहाविद्ये,
पीतवस्त्रे, पञ्चमहाप्रेताधिरुढे,
सिद्धविद्याधरवन्दिते, ब्रह्मा-विष्णु-रुद्र-पूजिते,
आनन्द-सवरुपे, विश्व-सृष्टि-स्वरूपे,
महा-भैरव-रूपधारिणि,
स्वर्ग-मृत्यु-पाताल-स्तम्भिनी, वाममार्गाश्रिते,
श्रीबगले, ब्रह्म-विष्णु-रुद्र-रूप-निर्मिते,
षोडश-कला-परिपूरिते,
दानव-रूप सहस्रादित्य-शोभिते, त्रिवर्णे,
एहि एहि, मम हृदयं प्रवेशय प्रवेशय,
शत्रुमुखं स्तम्भय स्तम्भय,
अन्य-भूत-पिशाचान् खादय-खादय,
अरि-सैन्यं विदारय विदारय,
परविद्यां, परचक्रं छेदय छेदय
वीरचक्रं धनुषा संमारय-संमारय,
त्रिशूलेन छिन्ध छिन्धि, पाशेन बन्धय बन्धय,
भूपतिं वश्यं कुरु कुरु, सम्मोहय सम्मोहय,
विना जाप्येन सिद्धय सिद्धय,
विना मन्त्रेण सिद्धिं कुरु कुरु,
सकलदुष्टान् घातय घातय,
मम त्रैलोक्यं वश्यं कुरु कुरु,
सकल-कुल-राक्षसान् दह दह,
पच पच, मथ मथ, हन हन,
मर्दय मर्दय, मारय मारय,
भक्षय भक्षय, मां रक्ष रक्ष,
विस्फोटकादीन् नाशय नाशय,
ॐ ह्रीं विष-ज्वरं नाशय नाशय,
विषं निर्विषं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ क्लीं क्लीं ह्रीं बगलामुखि,
सर्वदुष्टानां वाचं, मुखं, पदं,
स्तम्भय स्तम्भय, जिह्वां कीलय कीलय,
बुद्धिं विनाशय विनाशय,
क्लीं क्लीं ह्रीं स्वाहा ।

ॐ बगलामुखि स्वाहा ।
ॐ पीताम्बरे स्वाहा ।
ॐ त्रिपुरभैरवि स्वाहा ।
ॐ विजयायै स्वाहा ।
ॐ जयायै स्वाहा ।
ॐ शारदायै स्वाहा ।
ॐ सुरेश्वर्यै स्वाहा ।
ॐ रुद्राण्यै स्वाहा ।
ॐ विन्ध्यवासिन्यै स्वाहा ।
ॐ त्रिपुरसुन्दर्यै स्वाहा ।
ॐ दुर्गायै स्वाहा ।
ॐ भवान्यै स्वाहा ।
ॐ भुवनेश्वर्यै स्वाहा ।
ॐ महामायायै स्वाहा ।
ॐ कमललोचनायै स्वाहा ।
ॐ तारायै स्वाहा ।
ॐ योगिन्यै स्वाहा ।
ॐ कौमार्यै स्वाहा ।
ॐ शिवायै स्वाहा ।
ॐ इन्द्राण्यै स्वाहा ।
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ह्रीं शिव-तत्त्व-व्यापिनि बगलामुखि स्वाहा ।
ॐ ह्रीं माया-तत्त्व-व्यापिनि बगलामुखि हृदयाय स्वाहा ।
ॐ ह्रीं विद्या-तत्त्व-व्यापिनि बगलामुखि शिरसे स्वाहा ।
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
शिरो रक्षतु बगलामुखि, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
भालं रक्षतु पीताम्बरे, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
नेत्रे रक्षतु महाभैरवि, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
कर्णौ रक्षतु विजये, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
नासां रक्षतु जये, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
वदनं रक्षतु शारदे, विन्ध्यवासिनि, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
बाहू त्रिपुर-सुन्दरि, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
करौ रक्षतु दुर्गे, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
हृदयं रक्षतु भवानी, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
उदरं रक्षतु भुवनेश्वरि, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
नाभिं रक्षतु महामाये, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
कटिं रक्षतु कमललोचने, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
उदरं रक्षतु तारे, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
सर्वांगं रक्षतु महातारे, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
अग्रे रक्षतु योगिनि, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
पृष्ठे रक्षतु कौमारि, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
दक्षिणपार्श्वे रक्षतु शिवे, रक्ष रक्ष स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः,
वामपार्श्वे रक्षतु इन्द्राणि, रक्ष रक्ष स्वाहा ।
ॐ गं गां गूं गैं गौं गः,
गणपतये सर्वजनमुखस्तम्भनाय आगच्छ आगच्छ,
मम विघ्नान् नाशय नाशय,
दुष्टं खादय खादय,
दुष्टस्य मुखं स्तम्भय स्तम्भय,
अकालमृत्युं हन हन, भो गणाधिपते,
ॐ ह्रीं वश्यं कुरु कुरु,
ॐ ह्रीं बगलामुखि हुं फट् स्वाहा ।

अष्टौ ब्राह्मणान् ग्राहयित्वा सिद्धिर्भवति नान्यथा ।
भ्रूयुग्मं तु पठेत् नात्र कार्यं संख्याविचारणम् ॥
यन्त्रिणां बगला राज्ञी सुराणां बगलामुखि ।
शूराणां बगलेश्वरी ज्ञानिनां मोक्षदायिनी ॥
एतत् स्तोत्रं पठेन् नित्यं त्रिसन्ध्यं बगलामुखि ।
विना जाप्येन सिद्ध्येत साधकस्य न संशयः ॥
निशायां पायसतिलाज्यहोमं नित्यं तु कारयेत् ।
सिद्ध्यन्ति सर्वकार्याणि देवी तुष्टा सदा भवेत् ॥
मासमेकं पठेत् नित्यं त्रैलोक्ये चातिदुर्लभम् ।
सर्व-सिद्धिमवाप्नोति देव्या लोकं स गच्छति ।
श्री बगलामुखी देवी चरणार्पणमस्तु ।
श्रीकृष्णार्पणमस्तु । श्री सद्गुरु चरणार्पणमस्तु ।

Leave a Comment