श्रीरामरक्षा स्‍तोत्र

संस्‍कृत भाषा में अनुस्‍वार का उच्‍चारण उसके अगले अक्षर पर निर्भर होता है । इसके अनुसार अनुस्‍वार का उच्‍चारण ङ्, ञ्, ण्, न्, म् आदि होता है । अनुस्‍वार का उच्‍चार उचित होने के लिए इस स्‍तोत्र में अनुस्‍वार के स्‍थान पर यथासंभव अक्षर लिखे हैं ।

श्रीगणेशाय नमः ॥
अस्य श्रीरामरक्षास्तोत्र-मन्त्रस्य ।
बुधकौशिकऋषिः ।
श्रीसीतारामचन्द्रो देवता ।
अनुष्टुप् छन्दः ॥
सीता शक्तिः ।
श्रीमत् हनुमान् कीलकम् ।
श्रीरामचन्द्रप्रीत्यर्थे
जपे विनियोगः ॥

॥ अथ ध्यानम् ॥

ध्यायेदाजानुबाहुन्, धृतशरधनुषम्, बद्धपद्मासनस्थम् ।
पीतं वासो वसानन्, नवकमलदल-स्पर्धिनेत्रम् प्रसन्नम् ॥
वामाङ्कारूढसीता, मुखकमलमिलल्, लोचनन् नीरदाभम् ।
नानाऽलङ्कारदीप्तन्, दधतमुरुजटा, मण्डलं रामचन्द्रम् ॥

॥ इति ध्यानम् ॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरम् पुंसाम् महापातकनाशनम् ॥१॥

ध्यात्वा नीलोत्पलश्यामम् रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतञ् जटामुकुटमण्डितम् ॥२॥

सासितूणधनुर्बाण पाणिन् नक्तञ्चरान्तकम् ।
स्वलीलया जगत्त्रातुम् आविर्भूतमजं विभुम् ॥३॥

रामरक्षाम् पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालन् दशरथात्मजः ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।
घ्राणम् पातु मखत्राता मुखं सौमित्रिवत्सलः ॥५॥

जिह्वां विद्यानिधिः पातु कण्ठम् भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥६॥

करौ सीतापतिः पातु हृदयञ् जामदग्न्यजित् ।
मध्यम् पातु खरध्वंसी नाभिञ् जाम्बवदाश्रयः ॥७॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥८॥

जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।
पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः ॥९॥

एतां रामबलोपेताम् रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥

पातालभूतलव्योम चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥११॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर् भुक्तिम् मुक्तिञ् च विन्दति ॥१२॥

जगज्जैत्रैकमन्त्रेण रामनाम्नाऽभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥१३॥

वज्रपञ्जरनामेदम् यो रामकवचं स्मरेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥१४॥

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥१५॥

आरामः कल्पवृक्षाणाम् विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानाम् रामः श्रीमान् स नः प्रभुः ॥१६॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

शरण्यौ सर्वसत्त्वानाम् श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतान् नौ रघूत्तमौ ॥१९॥

आत्तसज्जधनुषा-विषुस्पृशावक्षया-शुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणा-वग्रतः पथि सदैव गच्छताम् ॥२०॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन्मनोरथोऽस्माकम् रामः पातु सलक्ष्मणः ॥२१॥

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥२२॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमान् अप्रमेयपराक्रमः ॥२३॥

इत्येतानि जपन्नित्यम् मद्भक्तः श्रद्धयाऽन्वितः ।
अश्वमेधाधिकम् पुण्यम् सम्प्राप्नोति न संशयः ॥२४॥

रामन् दूर्वादलश्यामम् पद्माक्षम् पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्
न ते संसारिणो नरः ॥२५॥

रामं लक्ष्मणपूर्वजं रघुवरम्
सीतापतिं सुन्दरम् ।
काकुत्स्थङ् करुणार्णवङ् गुणनिधिम्
विप्रप्रियन् धार्मिकम् ।
राजेन्द्रं सत्यसन्धन्, दशरथतनयम्
श्यामलं शान्तमूर्तिम् ।
वन्दे लोकाभिरामम्, रघुकुलतिलकम्,
राघवं रावणारिम् ॥२६॥

रामाय रामभद्राय
रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय
सीतायाः पतये नमः ॥२७॥

श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणम् भव राम राम ॥२८॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणम् प्रपद्ये ॥२९॥

माता रामो, मत्पिता रामचन्द्रः ।
स्वामी रामो, मत्सखा रामचन्द्रः ।
सर्वस्वम् मे, रामचन्द्रो दयालुर्,
नान्यञ् जाने, नैव जाने न जाने ॥३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३१॥

लोकाभिरामं रणरङ्गधीरम् राजीवनेत्रं रघुवंशनाथम् ॥
कारुण्यरूपङ् करुणाकरन् तम् श्रीरामचन्द्रं शरणम् प्रपद्ये ॥३२॥

मनोजवम् मारुततुल्यवेगञ् जितेन्द्रियम् बुद्धिमतां वरिष्ठम् ॥
वातात्मजं वानरयूथमुख्यम् श्रीरामदूतं शरणम् प्रपद्ये ॥३३॥

कूजन्तं रामरामेति मधुरम् मधुराक्षरम् ।
आरुह्य कविताशाखाम् वन्दे वाल्मीकिकोकिलम् ॥३४॥

आपदामपहर्तारन् दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामम् भूयो भूयो नमाम्यहम् ॥३५॥

भर्जनम् भवबीजानाम् अर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानाम् रामरामेति गर्जनम् ॥३६॥

रामो राजमणिः सदा विजयते रामं रमेशम् भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणम् परतरम् रामस्य दासोऽस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यम् रामनाम वरानने ॥३८॥

इति श्रीबुधकौशिकविरचितम्, श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।

॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥