Shri Ramraksha Stotra

Sage Budhakaushika composed Shri Ramraksha stotra (stotra to obtain protection of Shriram). Listen and learn the correct way to recite it.

Listen to Shri Ramraksha Stotra !

 

shrīgaṇēshāya namaḥ ॥
asya shrīrāmarakshāstotra-mantrasya ।
budhakaushikaṛshiḥ ।
shrīsītārāmachandro dēvatā ।
anushṭup chhandaḥ ॥
sītā shaktiḥ ।
shrīmat hanumān kīlakam ।
shrīrāmachandraprītyarthē
japē viniyogaḥ ॥

॥ atha dhyānam ॥

dhyāyēdājānubāhun,
dhṛtasharadhanusham,
baddhapadmāsanastham ।
pītaṃ vāso vasānan,
navakamaladala-
spardhinētram prasannam ॥
vāmāṅkārūḍhasītā,
mukhakamalamilal,
lochanan nīradābham ।
nānā’laṅkāradīptan,
dadhatamurujaṭā,
maṇḍalaṃ rāmachandram ॥

॥ iti dhyānam ॥

charitaṃ raghunāthasya
shatakoṭipravistaram ।
ēkaikamaksharam puṃsām
mahāpātakanāshanam ॥1॥

dhyātvā nīlotpalashyāmam
rāmaṃ rājīvalochanam ।
jānakīlakshmaṇopētañ
jaṭāmukuṭamaṇḍitam ॥2॥

sāsitūṇadhanurbāṇa
pāṇin naktañcharāntakam ।
svalīlayā jagattrātum
āvirbhūtamajaṃ vibhum ॥3॥

rāmarakshām paṭhētprājñaḥ
pāpaghnīṃ sarvakāmadām ।
shiro mē rāghavaḥ pātu
bhālan dasharathātmajaḥ ॥4॥

kausalyēyo dṛshau pātu
vishvāmitrapriyaḥ shrutī ।
ghrāṇam pātu makhatrātā
mukhaṃ saumitrivatsalaḥ ॥5॥

jihvāṃ vidyānidhiḥ pātu
kaṇṭham bharatavanditaḥ ।
skandhau divyāyudhaḥ pātu
bhujau bhagnēshakārmukaḥ ॥6॥

karau sītāpatiḥ pātu
hṛdayañ jāmadagnyajit ।
madhyam pātu kharadhvaṃsī
nābhiñ jāmbavadāshrayaḥ ॥7॥

sugrīvēshaḥ kaṭī pātu
sakthinī hanumatprabhuḥ ।
ūrū raghūttamaḥ pātu
rakshaḥkulavināshakṛt ॥8॥

jānunī sētukṛtpātu
jaṅghē dashamukhāntakaḥ ।
pādau bibhīshaṇashrīdaḥ
pātu rāmo’khilaṃ vapuḥ ॥9॥

ētāṃ rāmabalopētām
rakshāṃ yaḥ sukṛtī paṭhēt ।
sa chirāyuḥ sukhī putrī
vijayī vinayī bhavēt ॥10॥

pātālabhūtalavyoma
chāriṇashchhadmachāriṇaḥ ।
na drashṭumapi shaktāstē
rakshitaṃ rāmanāmabhiḥ ॥11॥

rāmēti rāmabhadrēti
rāmachandrēti vā smaran ।
naro na lipyatē pāpair
bhuktim muktiñ cha vindati ॥12॥

jagajjaitraikamantrēṇa
rāmanāmnā’bhirakshitam ।
yaḥ kaṇṭhē dhārayēttasya
karasthāḥ sarvasiddhayaḥ ॥13॥

vajrapañjaranāmēdam
yo rāmakavachaṃ smarēt ।
avyāhatājñaḥ sarvatra
labhatē jayamaṅgalam ॥14॥

ādishṭavān yathā svapnē
rāmarakshāmimāṃ haraḥ ।
tathā likhitavān prātaḥ
prabuddho budhakaushikaḥ ॥15॥

ārāmaḥ kalpavṛkshāṇām
virāmaḥ sakalāpadām ।
abhirāmastrilokānām
rāmaḥ shrīmān sa naḥ prabhuḥ ॥16॥

taruṇau rūpasampannau
sukumārau mahābalau ।
puṇḍarīkavishālākshau
chīrakṛshṇājināmbarau ॥17॥

phalamūlāshinau dāntau
tāpasau brahmachāriṇau ।
putrau dasharathasyaitau
bhrātarau rāmalakshmaṇau ॥18॥

sharaṇyau sarvasattvānām
shrēshṭhau sarvadhanushmatām ।
rakshaḥkulanihantārau
trāyētān nau raghūttamau ॥19॥

āttasajjadhanushā-
vishuspṛshāvakshayā-
shuganishaṅgasaṅginau ।
rakshaṇāya mama rāmalakshmaṇā-
vagrataḥ pathi sadaiva gachchhatām ॥20॥

sannaddhaḥ kavachī khaḍgī
chāpabāṇadharo yuvā ।
gachchhanmanoratho’smākam
rāmaḥ pātu salakshmaṇaḥ ॥21॥

rāmo dāsharathiḥ shūro
lakshmaṇānucharo balī ।
kākutsthaḥ purushaḥ pūrṇaḥ
kausalyēyo raghūttamaḥ ॥22॥

vēdāntavēdyo yajñēshaḥ
purāṇapurushottamaḥ ।
jānakīvallabhaḥ shrīmān
apramēyaparākramaḥ ॥23॥

ityētāni japannityam
madbhaktaḥ shraddhayā’nvitaḥ ।
ashvamēdhādhikam puṇyam
samprāpnoti na saṃshayaḥ ॥24॥

rāman dūrvādalashyāmam
padmāksham pītavāsasam ।
stuvanti nāmabhirdivyair
na tē saṃsāriṇo naraḥ ॥25॥

rāmaṃ lakshmaṇapūrvajaṃ raghuvaram
sītāpatiṃ sundaram ।
kākutsthaṅ karuṇārṇavaṅ guṇanidhim
viprapriyan dhārmikam ।
rājēndraṃ satyasandhan, dasharathatanayam
shyāmalaṃ shāntamūrtim ।
vandē lokābhirāmam, raghukulatilakam,
rāghavaṃ rāvaṇārim ॥26॥

rāmāya rāmabhadrāya
rāmachandrāya vēdhasē ।
raghunāthāya nāthāya
sītāyāḥ patayē namaḥ ॥27॥

shrīrāma rāma raghunandana rāma rāma ।
shrīrāma rāma bharatāgraja rāma rāma ।
shrīrāma rāma raṇakarkasha rāma rāma ।
shrīrāma rāma sharaṇam bhava rāma rāma ॥28॥

shrīrāmachandracharaṇau manasā smarāmi ।
shrīrāmachandracharaṇau vachasā gṛṇāmi ।
shrīrāmachandracharaṇau shirasā namāmi ।
shrīrāmachandracharaṇau sharaṇam prapadyē ॥29॥

mātā rāmo, matpitā rāmachandraḥ ।
svāmī rāmo, matsakhā rāmachandraḥ ।
sarvasvam mē, rāmachandro dayālur,
nānyañ jānē, naiva jānē na jānē ॥30॥

dakshiṇē lakshmaṇo yasya
vāmē tu janakātmajā ।
purato mārutiryasya
taṃ vandē raghunandanam ॥31॥

lokābhirāmaṃ raṇaraṅgadhīram
rājīvanētraṃ raghuvaṃshanātham ॥
kāruṇyarūpaṅ karuṇākaran tam
shrīrāmachandraṃ sharaṇam prapadyē ॥32॥

manojavam mārutatulyavēgañ
jitēndriyam buddhimatāṃ varishṭham ॥
vātātmajaṃ vānarayūthamukhyam
shrīrāmadūtaṃ sharaṇam prapadyē ॥33॥

kūjantaṃ rāmarāmēti
madhuram madhurāksharam ।
āruhya kavitāshākhām
vandē vālmīkikokilam ॥34॥

āpadāmapahartāran
dātāraṃ sarvasampadām ।
lokābhirāmaṃ shrīrāmam
bhūyo bhūyo namāmyaham ॥35॥

bharjanam bhavabījānām
arjanaṃ sukhasampadām ।
tarjanaṃ yamadūtānām
rāmarāmēti garjanam ॥36॥

rāmo rājamaṇiḥ sadā vijayatē
rāmaṃ ramēsham bhajē ।
rāmēṇābhihatā nishācharachamū
rāmāya tasmai namaḥ ।
rāmānnāsti parāyaṇam parataram
rāmasya dāso’smyaham ।
rāmē chittalayaḥ sadā bhavatu mē
bho rāma māmuddhara ॥37॥

rāma rāmēti rāmēti
ramē rāmē manoramē ।
sahasranāma tattulyam
rāmanāma varānanē ॥38॥

iti shrībudhakaushikavirachitam,
shrīrāmarakshāstotraṃ sampūrṇam ।

॥ shrīsītārāmachandrārpaṇamastu ॥