Mantra pushpanjali

         The mantra pushpanjali given here is from the Vedas (Vedokta). This means that they have to be recited in a specific manner. It is advisable to learn the correct pronunciation of these mantras from the learned people and practice well before attempting to recite these mantras. The reason behind this being, if the mantras are recited incorrectly there is a possibility of experiencing distress.

Om yajnena yajnamayajanta devaastani dharmani prathamaanyaasan |

Te ha naakam mahimanah sachanta
yatra purve sadhyahsanti devah ||

Om raajaadhiraajaaya prasahyasaahine | namo vayam vaishravanaaya kurmahe |

Sa me kaamaan kaamakaamaaya mahyamkameshwaro vaishravano dadatu |

Kuberaya vaishravanaya
mahaarajaaya namah |

Om swasti |
samrajyam bhoujyam swaraajyam

Vairaajyam paarameshthyam raajyam mahaaraajyamadahipatyamayam

Samaamtaparyaeesyat saarvabhoumah saarvaayusha aantaadaaparaardhat |

Pruthivyaisamudraparyantaayaa ekaraaliti | tadapyeshashloko bhigito marutah pariveshtaaro maruttasyaa vasan gruhe | avikshitasyakaamaprervishvedevaah sabhaasada iti |

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमान: सचंत
यत्र पूर्वे साध्या:संति देवा: ।।

ॐ राजाधिराजाय प्रसह्यसाहिने ।
नमो वयं वैश्रवणाय कुर्महे ।

स मे कामान् कामकामाय मह्यंकामेश्वरो वैश्रवणो ददातु ।

कुबेराय वैश्रवणाय
महाराजाय नम: ।

ॐ स्वस्ति ।
साम्राज्यं भौज्यं स्वाराज्यं

वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं

समंतपर्याईस्यात् सार्वभौम:
सार्वायुष आंतादापरार्धात् ।

पृथिव्यैसमुद्रपर्यंताया एकराळिती । तदप्येषश्लोकोऽभिगीतो “मरुत: परिवेष्टारो मरुत्तस्याऽवसन् गृहे । आविक्षितस्यकामप्रेर्विश्वेदेवा: सभासद” इति ।

Leave a Comment